सुबन्तावली ?सङ्घातजा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्घातजा सङ्घातजे सङ्घातजाः
सम्बोधनम्सङ्घातजे सङ्घातजे सङ्घातजाः
द्वितीयासङ्घातजाम् सङ्घातजे सङ्घातजाः
तृतीयासङ्घातजया सङ्घातजाभ्याम् सङ्घातजाभिः
चतुर्थीसङ्घातजायै सङ्घातजाभ्याम् सङ्घातजाभ्यः
पञ्चमीसङ्घातजायाः सङ्घातजाभ्याम् सङ्घातजाभ्यः
षष्ठीसङ्घातजायाः सङ्घातजयोः सङ्घातजानाम्
सप्तमीसङ्घातजायाम् सङ्घातजयोः सङ्घातजासु

अव्यय ॰सङ्घातजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria