Declension table of ?saṅghātacāriṇī

Deva

FeminineSingularDualPlural
Nominativesaṅghātacāriṇī saṅghātacāriṇyau saṅghātacāriṇyaḥ
Vocativesaṅghātacāriṇi saṅghātacāriṇyau saṅghātacāriṇyaḥ
Accusativesaṅghātacāriṇīm saṅghātacāriṇyau saṅghātacāriṇīḥ
Instrumentalsaṅghātacāriṇyā saṅghātacāriṇībhyām saṅghātacāriṇībhiḥ
Dativesaṅghātacāriṇyai saṅghātacāriṇībhyām saṅghātacāriṇībhyaḥ
Ablativesaṅghātacāriṇyāḥ saṅghātacāriṇībhyām saṅghātacāriṇībhyaḥ
Genitivesaṅghātacāriṇyāḥ saṅghātacāriṇyoḥ saṅghātacāriṇīnām
Locativesaṅghātacāriṇyām saṅghātacāriṇyoḥ saṅghātacāriṇīṣu

Compound saṅghātacāriṇi - saṅghātacāriṇī -

Adverb -saṅghātacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria