Declension table of saṅghātā

Deva

FeminineSingularDualPlural
Nominativesaṅghātā saṅghāte saṅghātāḥ
Vocativesaṅghāte saṅghāte saṅghātāḥ
Accusativesaṅghātām saṅghāte saṅghātāḥ
Instrumentalsaṅghātayā saṅghātābhyām saṅghātābhiḥ
Dativesaṅghātāyai saṅghātābhyām saṅghātābhyaḥ
Ablativesaṅghātāyāḥ saṅghātābhyām saṅghātābhyaḥ
Genitivesaṅghātāyāḥ saṅghātayoḥ saṅghātānām
Locativesaṅghātāyām saṅghātayoḥ saṅghātāsu

Adverb -saṅghātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria