Declension table of saṅghāta

Deva

MasculineSingularDualPlural
Nominativesaṅghātaḥ saṅghātau saṅghātāḥ
Vocativesaṅghāta saṅghātau saṅghātāḥ
Accusativesaṅghātam saṅghātau saṅghātān
Instrumentalsaṅghātena saṅghātābhyām saṅghātaiḥ saṅghātebhiḥ
Dativesaṅghātāya saṅghātābhyām saṅghātebhyaḥ
Ablativesaṅghātāt saṅghātābhyām saṅghātebhyaḥ
Genitivesaṅghātasya saṅghātayoḥ saṅghātānām
Locativesaṅghāte saṅghātayoḥ saṅghāteṣu

Compound saṅghāta -

Adverb -saṅghātam -saṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria