Declension table of saṅghārāma

Deva

MasculineSingularDualPlural
Nominativesaṅghārāmaḥ saṅghārāmau saṅghārāmāḥ
Vocativesaṅghārāma saṅghārāmau saṅghārāmāḥ
Accusativesaṅghārāmam saṅghārāmau saṅghārāmān
Instrumentalsaṅghārāmeṇa saṅghārāmābhyām saṅghārāmaiḥ saṅghārāmebhiḥ
Dativesaṅghārāmāya saṅghārāmābhyām saṅghārāmebhyaḥ
Ablativesaṅghārāmāt saṅghārāmābhyām saṅghārāmebhyaḥ
Genitivesaṅghārāmasya saṅghārāmayoḥ saṅghārāmāṇām
Locativesaṅghārāme saṅghārāmayoḥ saṅghārāmeṣu

Compound saṅghārāma -

Adverb -saṅghārāmam -saṅghārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria