Declension table of ?saṅghānna

Deva

NeuterSingularDualPlural
Nominativesaṅghānnam saṅghānne saṅghānnāni
Vocativesaṅghānna saṅghānne saṅghānnāni
Accusativesaṅghānnam saṅghānne saṅghānnāni
Instrumentalsaṅghānnena saṅghānnābhyām saṅghānnaiḥ
Dativesaṅghānnāya saṅghānnābhyām saṅghānnebhyaḥ
Ablativesaṅghānnāt saṅghānnābhyām saṅghānnebhyaḥ
Genitivesaṅghānnasya saṅghānnayoḥ saṅghānnānām
Locativesaṅghānne saṅghānnayoḥ saṅghānneṣu

Compound saṅghānna -

Adverb -saṅghānnam -saṅghānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria