Declension table of saṅghāṭa

Deva

MasculineSingularDualPlural
Nominativesaṅghāṭaḥ saṅghāṭau saṅghāṭāḥ
Vocativesaṅghāṭa saṅghāṭau saṅghāṭāḥ
Accusativesaṅghāṭam saṅghāṭau saṅghāṭān
Instrumentalsaṅghāṭena saṅghāṭābhyām saṅghāṭaiḥ saṅghāṭebhiḥ
Dativesaṅghāṭāya saṅghāṭābhyām saṅghāṭebhyaḥ
Ablativesaṅghāṭāt saṅghāṭābhyām saṅghāṭebhyaḥ
Genitivesaṅghāṭasya saṅghāṭayoḥ saṅghāṭānām
Locativesaṅghāṭe saṅghāṭayoḥ saṅghāṭeṣu

Compound saṅghāṭa -

Adverb -saṅghāṭam -saṅghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria