Declension table of saṅgha

Deva

MasculineSingularDualPlural
Nominativesaṅghaḥ saṅghau saṅghāḥ
Vocativesaṅgha saṅghau saṅghāḥ
Accusativesaṅgham saṅghau saṅghān
Instrumentalsaṅghena saṅghābhyām saṅghaiḥ saṅghebhiḥ
Dativesaṅghāya saṅghābhyām saṅghebhyaḥ
Ablativesaṅghāt saṅghābhyām saṅghebhyaḥ
Genitivesaṅghasya saṅghayoḥ saṅghānām
Locativesaṅghe saṅghayoḥ saṅgheṣu

Compound saṅgha -

Adverb -saṅgham -saṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria