Declension table of saṅghaṭanā

Deva

FeminineSingularDualPlural
Nominativesaṅghaṭanā saṅghaṭane saṅghaṭanāḥ
Vocativesaṅghaṭane saṅghaṭane saṅghaṭanāḥ
Accusativesaṅghaṭanām saṅghaṭane saṅghaṭanāḥ
Instrumentalsaṅghaṭanayā saṅghaṭanābhyām saṅghaṭanābhiḥ
Dativesaṅghaṭanāyai saṅghaṭanābhyām saṅghaṭanābhyaḥ
Ablativesaṅghaṭanāyāḥ saṅghaṭanābhyām saṅghaṭanābhyaḥ
Genitivesaṅghaṭanāyāḥ saṅghaṭanayoḥ saṅghaṭanānām
Locativesaṅghaṭanāyām saṅghaṭanayoḥ saṅghaṭanāsu

Adverb -saṅghaṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria