Declension table of saṅghṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṅghṛṣṭam saṅghṛṣṭe saṅghṛṣṭāni
Vocativesaṅghṛṣṭa saṅghṛṣṭe saṅghṛṣṭāni
Accusativesaṅghṛṣṭam saṅghṛṣṭe saṅghṛṣṭāni
Instrumentalsaṅghṛṣṭena saṅghṛṣṭābhyām saṅghṛṣṭaiḥ
Dativesaṅghṛṣṭāya saṅghṛṣṭābhyām saṅghṛṣṭebhyaḥ
Ablativesaṅghṛṣṭāt saṅghṛṣṭābhyām saṅghṛṣṭebhyaḥ
Genitivesaṅghṛṣṭasya saṅghṛṣṭayoḥ saṅghṛṣṭānām
Locativesaṅghṛṣṭe saṅghṛṣṭayoḥ saṅghṛṣṭeṣu

Compound saṅghṛṣṭa -

Adverb -saṅghṛṣṭam -saṅghṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria