Declension table of saṅghṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṅghṛṣṭaḥ saṅghṛṣṭau saṅghṛṣṭāḥ
Vocativesaṅghṛṣṭa saṅghṛṣṭau saṅghṛṣṭāḥ
Accusativesaṅghṛṣṭam saṅghṛṣṭau saṅghṛṣṭān
Instrumentalsaṅghṛṣṭena saṅghṛṣṭābhyām saṅghṛṣṭaiḥ saṅghṛṣṭebhiḥ
Dativesaṅghṛṣṭāya saṅghṛṣṭābhyām saṅghṛṣṭebhyaḥ
Ablativesaṅghṛṣṭāt saṅghṛṣṭābhyām saṅghṛṣṭebhyaḥ
Genitivesaṅghṛṣṭasya saṅghṛṣṭayoḥ saṅghṛṣṭānām
Locativesaṅghṛṣṭe saṅghṛṣṭayoḥ saṅghṛṣṭeṣu

Compound saṅghṛṣṭa -

Adverb -saṅghṛṣṭam -saṅghṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria