सुबन्तावली ?सङ्गतिविचार

Roma

पुमान्एकद्विबहु
प्रथमासङ्गतिविचारः सङ्गतिविचारौ सङ्गतिविचाराः
सम्बोधनम्सङ्गतिविचार सङ्गतिविचारौ सङ्गतिविचाराः
द्वितीयासङ्गतिविचारम् सङ्गतिविचारौ सङ्गतिविचारान्
तृतीयासङ्गतिविचारेण सङ्गतिविचाराभ्याम् सङ्गतिविचारैः सङ्गतिविचारेभिः
चतुर्थीसङ्गतिविचाराय सङ्गतिविचाराभ्याम् सङ्गतिविचारेभ्यः
पञ्चमीसङ्गतिविचारात् सङ्गतिविचाराभ्याम् सङ्गतिविचारेभ्यः
षष्ठीसङ्गतिविचारस्य सङ्गतिविचारयोः सङ्गतिविचाराणाम्
सप्तमीसङ्गतिविचारे सङ्गतिविचारयोः सङ्गतिविचारेषु

समास सङ्गतिविचार

अव्यय ॰सङ्गतिविचारम् ॰सङ्गतिविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria