Declension table of ?saṅgativāda

Deva

MasculineSingularDualPlural
Nominativesaṅgativādaḥ saṅgativādau saṅgativādāḥ
Vocativesaṅgativāda saṅgativādau saṅgativādāḥ
Accusativesaṅgativādam saṅgativādau saṅgativādān
Instrumentalsaṅgativādena saṅgativādābhyām saṅgativādaiḥ saṅgativādebhiḥ
Dativesaṅgativādāya saṅgativādābhyām saṅgativādebhyaḥ
Ablativesaṅgativādāt saṅgativādābhyām saṅgativādebhyaḥ
Genitivesaṅgativādasya saṅgativādayoḥ saṅgativādānām
Locativesaṅgativāde saṅgativādayoḥ saṅgativādeṣu

Compound saṅgativāda -

Adverb -saṅgativādam -saṅgativādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria