Declension table of ?saṅgatin

Deva

NeuterSingularDualPlural
Nominativesaṅgati saṅgatinī saṅgatīni
Vocativesaṅgatin saṅgati saṅgatinī saṅgatīni
Accusativesaṅgati saṅgatinī saṅgatīni
Instrumentalsaṅgatinā saṅgatibhyām saṅgatibhiḥ
Dativesaṅgatine saṅgatibhyām saṅgatibhyaḥ
Ablativesaṅgatinaḥ saṅgatibhyām saṅgatibhyaḥ
Genitivesaṅgatinaḥ saṅgatinoḥ saṅgatinām
Locativesaṅgatini saṅgatinoḥ saṅgatiṣu

Compound saṅgati -

Adverb -saṅgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria