Declension table of saṅgati

Deva

FeminineSingularDualPlural
Nominativesaṅgatiḥ saṅgatī saṅgatayaḥ
Vocativesaṅgate saṅgatī saṅgatayaḥ
Accusativesaṅgatim saṅgatī saṅgatīḥ
Instrumentalsaṅgatyā saṅgatibhyām saṅgatibhiḥ
Dativesaṅgatyai saṅgataye saṅgatibhyām saṅgatibhyaḥ
Ablativesaṅgatyāḥ saṅgateḥ saṅgatibhyām saṅgatibhyaḥ
Genitivesaṅgatyāḥ saṅgateḥ saṅgatyoḥ saṅgatīnām
Locativesaṅgatyām saṅgatau saṅgatyoḥ saṅgatiṣu

Compound saṅgati -

Adverb -saṅgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria