Declension table of ?saṅgatasandhi

Deva

MasculineSingularDualPlural
Nominativesaṅgatasandhiḥ saṅgatasandhī saṅgatasandhayaḥ
Vocativesaṅgatasandhe saṅgatasandhī saṅgatasandhayaḥ
Accusativesaṅgatasandhim saṅgatasandhī saṅgatasandhīn
Instrumentalsaṅgatasandhinā saṅgatasandhibhyām saṅgatasandhibhiḥ
Dativesaṅgatasandhaye saṅgatasandhibhyām saṅgatasandhibhyaḥ
Ablativesaṅgatasandheḥ saṅgatasandhibhyām saṅgatasandhibhyaḥ
Genitivesaṅgatasandheḥ saṅgatasandhyoḥ saṅgatasandhīnām
Locativesaṅgatasandhau saṅgatasandhyoḥ saṅgatasandhiṣu

Compound saṅgatasandhi -

Adverb -saṅgatasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria