सुबन्तावली ?सङ्गतक

Roma

पुमान्एकद्विबहु
प्रथमासङ्गतकः सङ्गतकौ सङ्गतकाः
सम्बोधनम्सङ्गतक सङ्गतकौ सङ्गतकाः
द्वितीयासङ्गतकम् सङ्गतकौ सङ्गतकान्
तृतीयासङ्गतकेन सङ्गतकाभ्याम् सङ्गतकैः सङ्गतकेभिः
चतुर्थीसङ्गतकाय सङ्गतकाभ्याम् सङ्गतकेभ्यः
पञ्चमीसङ्गतकात् सङ्गतकाभ्याम् सङ्गतकेभ्यः
षष्ठीसङ्गतकस्य सङ्गतकयोः सङ्गतकानाम्
सप्तमीसङ्गतके सङ्गतकयोः सङ्गतकेषु

समास सङ्गतक

अव्यय ॰सङ्गतकम् ॰सङ्गतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria