सुबन्तावली ?सङ्गतगात्रा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्गतगात्रा सङ्गतगात्रे सङ्गतगात्राः
सम्बोधनम्सङ्गतगात्रे सङ्गतगात्रे सङ्गतगात्राः
द्वितीयासङ्गतगात्राम् सङ्गतगात्रे सङ्गतगात्राः
तृतीयासङ्गतगात्रया सङ्गतगात्राभ्याम् सङ्गतगात्राभिः
चतुर्थीसङ्गतगात्रायै सङ्गतगात्राभ्याम् सङ्गतगात्राभ्यः
पञ्चमीसङ्गतगात्रायाः सङ्गतगात्राभ्याम् सङ्गतगात्राभ्यः
षष्ठीसङ्गतगात्रायाः सङ्गतगात्रयोः सङ्गतगात्राणाम्
सप्तमीसङ्गतगात्रायाम् सङ्गतगात्रयोः सङ्गतगात्रासु

अव्यय ॰सङ्गतगात्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria