Declension table of ?saṅgatārthā

Deva

FeminineSingularDualPlural
Nominativesaṅgatārthā saṅgatārthe saṅgatārthāḥ
Vocativesaṅgatārthe saṅgatārthe saṅgatārthāḥ
Accusativesaṅgatārthām saṅgatārthe saṅgatārthāḥ
Instrumentalsaṅgatārthayā saṅgatārthābhyām saṅgatārthābhiḥ
Dativesaṅgatārthāyai saṅgatārthābhyām saṅgatārthābhyaḥ
Ablativesaṅgatārthāyāḥ saṅgatārthābhyām saṅgatārthābhyaḥ
Genitivesaṅgatārthāyāḥ saṅgatārthayoḥ saṅgatārthānām
Locativesaṅgatārthāyām saṅgatārthayoḥ saṅgatārthāsu

Adverb -saṅgatārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria