Declension table of saṅgatārtha

Deva

MasculineSingularDualPlural
Nominativesaṅgatārthaḥ saṅgatārthau saṅgatārthāḥ
Vocativesaṅgatārtha saṅgatārthau saṅgatārthāḥ
Accusativesaṅgatārtham saṅgatārthau saṅgatārthān
Instrumentalsaṅgatārthena saṅgatārthābhyām saṅgatārthaiḥ saṅgatārthebhiḥ
Dativesaṅgatārthāya saṅgatārthābhyām saṅgatārthebhyaḥ
Ablativesaṅgatārthāt saṅgatārthābhyām saṅgatārthebhyaḥ
Genitivesaṅgatārthasya saṅgatārthayoḥ saṅgatārthānām
Locativesaṅgatārthe saṅgatārthayoḥ saṅgatārtheṣu

Compound saṅgatārtha -

Adverb -saṅgatārtham -saṅgatārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria