Declension table of ?saṅgatā

Deva

FeminineSingularDualPlural
Nominativesaṅgatā saṅgate saṅgatāḥ
Vocativesaṅgate saṅgate saṅgatāḥ
Accusativesaṅgatām saṅgate saṅgatāḥ
Instrumentalsaṅgatayā saṅgatābhyām saṅgatābhiḥ
Dativesaṅgatāyai saṅgatābhyām saṅgatābhyaḥ
Ablativesaṅgatāyāḥ saṅgatābhyām saṅgatābhyaḥ
Genitivesaṅgatāyāḥ saṅgatayoḥ saṅgatānām
Locativesaṅgatāyām saṅgatayoḥ saṅgatāsu

Adverb -saṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria