Declension table of saṅgata

Deva

NeuterSingularDualPlural
Nominativesaṅgatam saṅgate saṅgatāni
Vocativesaṅgata saṅgate saṅgatāni
Accusativesaṅgatam saṅgate saṅgatāni
Instrumentalsaṅgatena saṅgatābhyām saṅgataiḥ
Dativesaṅgatāya saṅgatābhyām saṅgatebhyaḥ
Ablativesaṅgatāt saṅgatābhyām saṅgatebhyaḥ
Genitivesaṅgatasya saṅgatayoḥ saṅgatānām
Locativesaṅgate saṅgatayoḥ saṅgateṣu

Compound saṅgata -

Adverb -saṅgatam -saṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria