Declension table of saṅgata

Deva

MasculineSingularDualPlural
Nominativesaṅgataḥ saṅgatau saṅgatāḥ
Vocativesaṅgata saṅgatau saṅgatāḥ
Accusativesaṅgatam saṅgatau saṅgatān
Instrumentalsaṅgatena saṅgatābhyām saṅgataiḥ saṅgatebhiḥ
Dativesaṅgatāya saṅgatābhyām saṅgatebhyaḥ
Ablativesaṅgatāt saṅgatābhyām saṅgatebhyaḥ
Genitivesaṅgatasya saṅgatayoḥ saṅgatānām
Locativesaṅgate saṅgatayoḥ saṅgateṣu

Compound saṅgata -

Adverb -saṅgatam -saṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria