Declension table of saṅgara_1

Deva

NeuterSingularDualPlural
Nominativesaṅgaram saṅgare saṅgarāṇi
Vocativesaṅgara saṅgare saṅgarāṇi
Accusativesaṅgaram saṅgare saṅgarāṇi
Instrumentalsaṅgareṇa saṅgarābhyām saṅgaraiḥ
Dativesaṅgarāya saṅgarābhyām saṅgarebhyaḥ
Ablativesaṅgarāt saṅgarābhyām saṅgarebhyaḥ
Genitivesaṅgarasya saṅgarayoḥ saṅgarāṇām
Locativesaṅgare saṅgarayoḥ saṅgareṣu

Compound saṅgara -

Adverb -saṅgaram -saṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria