Declension table of ?saṅgameśvarastotra

Deva

NeuterSingularDualPlural
Nominativesaṅgameśvarastotram saṅgameśvarastotre saṅgameśvarastotrāṇi
Vocativesaṅgameśvarastotra saṅgameśvarastotre saṅgameśvarastotrāṇi
Accusativesaṅgameśvarastotram saṅgameśvarastotre saṅgameśvarastotrāṇi
Instrumentalsaṅgameśvarastotreṇa saṅgameśvarastotrābhyām saṅgameśvarastotraiḥ
Dativesaṅgameśvarastotrāya saṅgameśvarastotrābhyām saṅgameśvarastotrebhyaḥ
Ablativesaṅgameśvarastotrāt saṅgameśvarastotrābhyām saṅgameśvarastotrebhyaḥ
Genitivesaṅgameśvarastotrasya saṅgameśvarastotrayoḥ saṅgameśvarastotrāṇām
Locativesaṅgameśvarastotre saṅgameśvarastotrayoḥ saṅgameśvarastotreṣu

Compound saṅgameśvarastotra -

Adverb -saṅgameśvarastotram -saṅgameśvarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria