Declension table of ?saṅgamatantrarāja

Deva

MasculineSingularDualPlural
Nominativesaṅgamatantrarājaḥ saṅgamatantrarājau saṅgamatantrarājāḥ
Vocativesaṅgamatantrarāja saṅgamatantrarājau saṅgamatantrarājāḥ
Accusativesaṅgamatantrarājam saṅgamatantrarājau saṅgamatantrarājān
Instrumentalsaṅgamatantrarājena saṅgamatantrarājābhyām saṅgamatantrarājaiḥ saṅgamatantrarājebhiḥ
Dativesaṅgamatantrarājāya saṅgamatantrarājābhyām saṅgamatantrarājebhyaḥ
Ablativesaṅgamatantrarājāt saṅgamatantrarājābhyām saṅgamatantrarājebhyaḥ
Genitivesaṅgamatantrarājasya saṅgamatantrarājayoḥ saṅgamatantrarājānām
Locativesaṅgamatantrarāje saṅgamatantrarājayoḥ saṅgamatantrarājeṣu

Compound saṅgamatantrarāja -

Adverb -saṅgamatantrarājam -saṅgamatantrarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria