Declension table of saṅgamanātha

Deva

MasculineSingularDualPlural
Nominativesaṅgamanāthaḥ saṅgamanāthau saṅgamanāthāḥ
Vocativesaṅgamanātha saṅgamanāthau saṅgamanāthāḥ
Accusativesaṅgamanātham saṅgamanāthau saṅgamanāthān
Instrumentalsaṅgamanāthena saṅgamanāthābhyām saṅgamanāthaiḥ saṅgamanāthebhiḥ
Dativesaṅgamanāthāya saṅgamanāthābhyām saṅgamanāthebhyaḥ
Ablativesaṅgamanāthāt saṅgamanāthābhyām saṅgamanāthebhyaḥ
Genitivesaṅgamanāthasya saṅgamanāthayoḥ saṅgamanāthānām
Locativesaṅgamanāthe saṅgamanāthayoḥ saṅgamanātheṣu

Compound saṅgamanātha -

Adverb -saṅgamanātham -saṅgamanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria