Declension table of saṅgama

Deva

MasculineSingularDualPlural
Nominativesaṅgamaḥ saṅgamau saṅgamāḥ
Vocativesaṅgama saṅgamau saṅgamāḥ
Accusativesaṅgamam saṅgamau saṅgamān
Instrumentalsaṅgamena saṅgamābhyām saṅgamaiḥ saṅgamebhiḥ
Dativesaṅgamāya saṅgamābhyām saṅgamebhyaḥ
Ablativesaṅgamāt saṅgamābhyām saṅgamebhyaḥ
Genitivesaṅgamasya saṅgamayoḥ saṅgamānām
Locativesaṅgame saṅgamayoḥ saṅgameṣu

Compound saṅgama -

Adverb -saṅgamam -saṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria