Declension table of saṅgaṇakayantra

Deva

NeuterSingularDualPlural
Nominativesaṅgaṇakayantram saṅgaṇakayantre saṅgaṇakayantrāṇi
Vocativesaṅgaṇakayantra saṅgaṇakayantre saṅgaṇakayantrāṇi
Accusativesaṅgaṇakayantram saṅgaṇakayantre saṅgaṇakayantrāṇi
Instrumentalsaṅgaṇakayantreṇa saṅgaṇakayantrābhyām saṅgaṇakayantraiḥ
Dativesaṅgaṇakayantrāya saṅgaṇakayantrābhyām saṅgaṇakayantrebhyaḥ
Ablativesaṅgaṇakayantrāt saṅgaṇakayantrābhyām saṅgaṇakayantrebhyaḥ
Genitivesaṅgaṇakayantrasya saṅgaṇakayantrayoḥ saṅgaṇakayantrāṇām
Locativesaṅgaṇakayantre saṅgaṇakayantrayoḥ saṅgaṇakayantreṣu

Compound saṅgaṇakayantra -

Adverb -saṅgaṇakayantram -saṅgaṇakayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria