Declension table of saṅgaṇaka

Deva

MasculineSingularDualPlural
Nominativesaṅgaṇakaḥ saṅgaṇakau saṅgaṇakāḥ
Vocativesaṅgaṇaka saṅgaṇakau saṅgaṇakāḥ
Accusativesaṅgaṇakam saṅgaṇakau saṅgaṇakān
Instrumentalsaṅgaṇakena saṅgaṇakābhyām saṅgaṇakaiḥ saṅgaṇakebhiḥ
Dativesaṅgaṇakāya saṅgaṇakābhyām saṅgaṇakebhyaḥ
Ablativesaṅgaṇakāt saṅgaṇakābhyām saṅgaṇakebhyaḥ
Genitivesaṅgaṇakasya saṅgaṇakayoḥ saṅgaṇakānām
Locativesaṅgaṇake saṅgaṇakayoḥ saṅgaṇakeṣu

Compound saṅgaṇaka -

Adverb -saṅgaṇakam -saṅgaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria