Declension table of ?saṅgṛhītrī

Deva

FeminineSingularDualPlural
Nominativesaṅgṛhītrī saṅgṛhītryau saṅgṛhītryaḥ
Vocativesaṅgṛhītri saṅgṛhītryau saṅgṛhītryaḥ
Accusativesaṅgṛhītrīm saṅgṛhītryau saṅgṛhītrīḥ
Instrumentalsaṅgṛhītryā saṅgṛhītrībhyām saṅgṛhītrībhiḥ
Dativesaṅgṛhītryai saṅgṛhītrībhyām saṅgṛhītrībhyaḥ
Ablativesaṅgṛhītryāḥ saṅgṛhītrībhyām saṅgṛhītrībhyaḥ
Genitivesaṅgṛhītryāḥ saṅgṛhītryoḥ saṅgṛhītrīṇām
Locativesaṅgṛhītryām saṅgṛhītryoḥ saṅgṛhītrīṣu

Compound saṅgṛhītri - saṅgṛhītrī -

Adverb -saṅgṛhītri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria