Declension table of saṅgṛhīti

Deva

FeminineSingularDualPlural
Nominativesaṅgṛhītiḥ saṅgṛhītī saṅgṛhītayaḥ
Vocativesaṅgṛhīte saṅgṛhītī saṅgṛhītayaḥ
Accusativesaṅgṛhītim saṅgṛhītī saṅgṛhītīḥ
Instrumentalsaṅgṛhītyā saṅgṛhītibhyām saṅgṛhītibhiḥ
Dativesaṅgṛhītyai saṅgṛhītaye saṅgṛhītibhyām saṅgṛhītibhyaḥ
Ablativesaṅgṛhītyāḥ saṅgṛhīteḥ saṅgṛhītibhyām saṅgṛhītibhyaḥ
Genitivesaṅgṛhītyāḥ saṅgṛhīteḥ saṅgṛhītyoḥ saṅgṛhītīnām
Locativesaṅgṛhītyām saṅgṛhītau saṅgṛhītyoḥ saṅgṛhītiṣu

Compound saṅgṛhīti -

Adverb -saṅgṛhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria