Declension table of saṅgṛhīta

Deva

MasculineSingularDualPlural
Nominativesaṅgṛhītaḥ saṅgṛhītau saṅgṛhītāḥ
Vocativesaṅgṛhīta saṅgṛhītau saṅgṛhītāḥ
Accusativesaṅgṛhītam saṅgṛhītau saṅgṛhītān
Instrumentalsaṅgṛhītena saṅgṛhītābhyām saṅgṛhītaiḥ saṅgṛhītebhiḥ
Dativesaṅgṛhītāya saṅgṛhītābhyām saṅgṛhītebhyaḥ
Ablativesaṅgṛhītāt saṅgṛhītābhyām saṅgṛhītebhyaḥ
Genitivesaṅgṛhītasya saṅgṛhītayoḥ saṅgṛhītānām
Locativesaṅgṛhīte saṅgṛhītayoḥ saṅgṛhīteṣu

Compound saṅgṛhīta -

Adverb -saṅgṛhītam -saṅgṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria