Declension table of ?sandūṣita

Deva

NeuterSingularDualPlural
Nominativesandūṣitam sandūṣite sandūṣitāni
Vocativesandūṣita sandūṣite sandūṣitāni
Accusativesandūṣitam sandūṣite sandūṣitāni
Instrumentalsandūṣitena sandūṣitābhyām sandūṣitaiḥ
Dativesandūṣitāya sandūṣitābhyām sandūṣitebhyaḥ
Ablativesandūṣitāt sandūṣitābhyām sandūṣitebhyaḥ
Genitivesandūṣitasya sandūṣitayoḥ sandūṣitānām
Locativesandūṣite sandūṣitayoḥ sandūṣiteṣu

Compound sandūṣita -

Adverb -sandūṣitam -sandūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria