Declension table of ?sandūṣaṇakarī

Deva

FeminineSingularDualPlural
Nominativesandūṣaṇakarī sandūṣaṇakaryau sandūṣaṇakaryaḥ
Vocativesandūṣaṇakari sandūṣaṇakaryau sandūṣaṇakaryaḥ
Accusativesandūṣaṇakarīm sandūṣaṇakaryau sandūṣaṇakarīḥ
Instrumentalsandūṣaṇakaryā sandūṣaṇakarībhyām sandūṣaṇakarībhiḥ
Dativesandūṣaṇakaryai sandūṣaṇakarībhyām sandūṣaṇakarībhyaḥ
Ablativesandūṣaṇakaryāḥ sandūṣaṇakarībhyām sandūṣaṇakarībhyaḥ
Genitivesandūṣaṇakaryāḥ sandūṣaṇakaryoḥ sandūṣaṇakarīṇām
Locativesandūṣaṇakaryām sandūṣaṇakaryoḥ sandūṣaṇakarīṣu

Compound sandūṣaṇakari - sandūṣaṇakarī -

Adverb -sandūṣaṇakari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria