Declension table of ?sanduṣṭā

Deva

FeminineSingularDualPlural
Nominativesanduṣṭā sanduṣṭe sanduṣṭāḥ
Vocativesanduṣṭe sanduṣṭe sanduṣṭāḥ
Accusativesanduṣṭām sanduṣṭe sanduṣṭāḥ
Instrumentalsanduṣṭayā sanduṣṭābhyām sanduṣṭābhiḥ
Dativesanduṣṭāyai sanduṣṭābhyām sanduṣṭābhyaḥ
Ablativesanduṣṭāyāḥ sanduṣṭābhyām sanduṣṭābhyaḥ
Genitivesanduṣṭāyāḥ sanduṣṭayoḥ sanduṣṭānām
Locativesanduṣṭāyām sanduṣṭayoḥ sanduṣṭāsu

Adverb -sanduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria