Declension table of ?sandraṣṭavyā

Deva

FeminineSingularDualPlural
Nominativesandraṣṭavyā sandraṣṭavye sandraṣṭavyāḥ
Vocativesandraṣṭavye sandraṣṭavye sandraṣṭavyāḥ
Accusativesandraṣṭavyām sandraṣṭavye sandraṣṭavyāḥ
Instrumentalsandraṣṭavyayā sandraṣṭavyābhyām sandraṣṭavyābhiḥ
Dativesandraṣṭavyāyai sandraṣṭavyābhyām sandraṣṭavyābhyaḥ
Ablativesandraṣṭavyāyāḥ sandraṣṭavyābhyām sandraṣṭavyābhyaḥ
Genitivesandraṣṭavyāyāḥ sandraṣṭavyayoḥ sandraṣṭavyānām
Locativesandraṣṭavyāyām sandraṣṭavyayoḥ sandraṣṭavyāsu

Adverb -sandraṣṭavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria