Declension table of ?sandohanā

Deva

FeminineSingularDualPlural
Nominativesandohanā sandohane sandohanāḥ
Vocativesandohane sandohane sandohanāḥ
Accusativesandohanām sandohane sandohanāḥ
Instrumentalsandohanayā sandohanābhyām sandohanābhiḥ
Dativesandohanāyai sandohanābhyām sandohanābhyaḥ
Ablativesandohanāyāḥ sandohanābhyām sandohanābhyaḥ
Genitivesandohanāyāḥ sandohanayoḥ sandohanānām
Locativesandohanāyām sandohanayoḥ sandohanāsu

Adverb -sandohanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria