Declension table of sandohana

Deva

NeuterSingularDualPlural
Nominativesandohanam sandohane sandohanāni
Vocativesandohana sandohane sandohanāni
Accusativesandohanam sandohane sandohanāni
Instrumentalsandohanena sandohanābhyām sandohanaiḥ
Dativesandohanāya sandohanābhyām sandohanebhyaḥ
Ablativesandohanāt sandohanābhyām sandohanebhyaḥ
Genitivesandohanasya sandohanayoḥ sandohanānām
Locativesandohane sandohanayoḥ sandohaneṣu

Compound sandohana -

Adverb -sandohanam -sandohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria