Declension table of ?sandīpitā

Deva

FeminineSingularDualPlural
Nominativesandīpitā sandīpite sandīpitāḥ
Vocativesandīpite sandīpite sandīpitāḥ
Accusativesandīpitām sandīpite sandīpitāḥ
Instrumentalsandīpitayā sandīpitābhyām sandīpitābhiḥ
Dativesandīpitāyai sandīpitābhyām sandīpitābhyaḥ
Ablativesandīpitāyāḥ sandīpitābhyām sandīpitābhyaḥ
Genitivesandīpitāyāḥ sandīpitayoḥ sandīpitānām
Locativesandīpitāyām sandīpitayoḥ sandīpitāsu

Adverb -sandīpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria