सुबन्तावली ?सन्दीपनवती

Roma

स्त्रीएकद्विबहु
प्रथमासन्दीपनवती सन्दीपनवत्यौ सन्दीपनवत्यः
सम्बोधनम्सन्दीपनवति सन्दीपनवत्यौ सन्दीपनवत्यः
द्वितीयासन्दीपनवतीम् सन्दीपनवत्यौ सन्दीपनवतीः
तृतीयासन्दीपनवत्या सन्दीपनवतीभ्याम् सन्दीपनवतीभिः
चतुर्थीसन्दीपनवत्यै सन्दीपनवतीभ्याम् सन्दीपनवतीभ्यः
पञ्चमीसन्दीपनवत्याः सन्दीपनवतीभ्याम् सन्दीपनवतीभ्यः
षष्ठीसन्दीपनवत्याः सन्दीपनवत्योः सन्दीपनवतीनाम्
सप्तमीसन्दीपनवत्याम् सन्दीपनवत्योः सन्दीपनवतीषु

समास सन्दीपनवति सन्दीपनवती

अव्यय ॰सन्दीपनवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria