Declension table of ?sandigdhatva

Deva

NeuterSingularDualPlural
Nominativesandigdhatvam sandigdhatve sandigdhatvāni
Vocativesandigdhatva sandigdhatve sandigdhatvāni
Accusativesandigdhatvam sandigdhatve sandigdhatvāni
Instrumentalsandigdhatvena sandigdhatvābhyām sandigdhatvaiḥ
Dativesandigdhatvāya sandigdhatvābhyām sandigdhatvebhyaḥ
Ablativesandigdhatvāt sandigdhatvābhyām sandigdhatvebhyaḥ
Genitivesandigdhatvasya sandigdhatvayoḥ sandigdhatvānām
Locativesandigdhatve sandigdhatvayoḥ sandigdhatveṣu

Compound sandigdhatva -

Adverb -sandigdhatvam -sandigdhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria