सुबन्तावली सन्दिग्धपुनरुक्तत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासन्दिग्धपुनरुक्तत्वम् सन्दिग्धपुनरुक्तत्वे सन्दिग्धपुनरुक्तत्वानि
सम्बोधनम्सन्दिग्धपुनरुक्तत्व सन्दिग्धपुनरुक्तत्वे सन्दिग्धपुनरुक्तत्वानि
द्वितीयासन्दिग्धपुनरुक्तत्वम् सन्दिग्धपुनरुक्तत्वे सन्दिग्धपुनरुक्तत्वानि
तृतीयासन्दिग्धपुनरुक्तत्वेन सन्दिग्धपुनरुक्तत्वाभ्याम् सन्दिग्धपुनरुक्तत्वैः
चतुर्थीसन्दिग्धपुनरुक्तत्वाय सन्दिग्धपुनरुक्तत्वाभ्याम् सन्दिग्धपुनरुक्तत्वेभ्यः
पञ्चमीसन्दिग्धपुनरुक्तत्वात् सन्दिग्धपुनरुक्तत्वाभ्याम् सन्दिग्धपुनरुक्तत्वेभ्यः
षष्ठीसन्दिग्धपुनरुक्तत्वस्य सन्दिग्धपुनरुक्तत्वयोः सन्दिग्धपुनरुक्तत्वानाम्
सप्तमीसन्दिग्धपुनरुक्तत्वे सन्दिग्धपुनरुक्तत्वयोः सन्दिग्धपुनरुक्तत्वेषु

समास सन्दिग्धपुनरुक्तत्व

अव्यय ॰सन्दिग्धपुनरुक्तत्वम् ॰सन्दिग्धपुनरुक्तत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria