Declension table of ?sandigdhaphalā

Deva

FeminineSingularDualPlural
Nominativesandigdhaphalā sandigdhaphale sandigdhaphalāḥ
Vocativesandigdhaphale sandigdhaphale sandigdhaphalāḥ
Accusativesandigdhaphalām sandigdhaphale sandigdhaphalāḥ
Instrumentalsandigdhaphalayā sandigdhaphalābhyām sandigdhaphalābhiḥ
Dativesandigdhaphalāyai sandigdhaphalābhyām sandigdhaphalābhyaḥ
Ablativesandigdhaphalāyāḥ sandigdhaphalābhyām sandigdhaphalābhyaḥ
Genitivesandigdhaphalāyāḥ sandigdhaphalayoḥ sandigdhaphalānām
Locativesandigdhaphalāyām sandigdhaphalayoḥ sandigdhaphalāsu

Adverb -sandigdhaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria