सुबन्तावली ?सन्दिग्धार्थ

Roma

पुमान्एकद्विबहु
प्रथमासन्दिग्धार्थः सन्दिग्धार्थौ सन्दिग्धार्थाः
सम्बोधनम्सन्दिग्धार्थ सन्दिग्धार्थौ सन्दिग्धार्थाः
द्वितीयासन्दिग्धार्थम् सन्दिग्धार्थौ सन्दिग्धार्थान्
तृतीयासन्दिग्धार्थेन सन्दिग्धार्थाभ्याम् सन्दिग्धार्थैः सन्दिग्धार्थेभिः
चतुर्थीसन्दिग्धार्थाय सन्दिग्धार्थाभ्याम् सन्दिग्धार्थेभ्यः
पञ्चमीसन्दिग्धार्थात् सन्दिग्धार्थाभ्याम् सन्दिग्धार्थेभ्यः
षष्ठीसन्दिग्धार्थस्य सन्दिग्धार्थयोः सन्दिग्धार्थानाम्
सप्तमीसन्दिग्धार्थे सन्दिग्धार्थयोः सन्दिग्धार्थेषु

समास सन्दिग्धार्थ

अव्यय ॰सन्दिग्धार्थम् ॰सन्दिग्धार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria