Declension table of ?sandigdhā

Deva

FeminineSingularDualPlural
Nominativesandigdhā sandigdhe sandigdhāḥ
Vocativesandigdhe sandigdhe sandigdhāḥ
Accusativesandigdhām sandigdhe sandigdhāḥ
Instrumentalsandigdhayā sandigdhābhyām sandigdhābhiḥ
Dativesandigdhāyai sandigdhābhyām sandigdhābhyaḥ
Ablativesandigdhāyāḥ sandigdhābhyām sandigdhābhyaḥ
Genitivesandigdhāyāḥ sandigdhayoḥ sandigdhānām
Locativesandigdhāyām sandigdhayoḥ sandigdhāsu

Adverb -sandigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria