Declension table of sandigdha

Deva

NeuterSingularDualPlural
Nominativesandigdham sandigdhe sandigdhāni
Vocativesandigdha sandigdhe sandigdhāni
Accusativesandigdham sandigdhe sandigdhāni
Instrumentalsandigdhena sandigdhābhyām sandigdhaiḥ
Dativesandigdhāya sandigdhābhyām sandigdhebhyaḥ
Ablativesandigdhāt sandigdhābhyām sandigdhebhyaḥ
Genitivesandigdhasya sandigdhayoḥ sandigdhānām
Locativesandigdhe sandigdhayoḥ sandigdheṣu

Compound sandigdha -

Adverb -sandigdham -sandigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria