सुबन्तावली ?सन्दिदर्शयिषु

Roma

पुमान्एकद्विबहु
प्रथमासन्दिदर्शयिषुः सन्दिदर्शयिषू सन्दिदर्शयिषवः
सम्बोधनम्सन्दिदर्शयिषो सन्दिदर्शयिषू सन्दिदर्शयिषवः
द्वितीयासन्दिदर्शयिषुम् सन्दिदर्शयिषू सन्दिदर्शयिषून्
तृतीयासन्दिदर्शयिषुणा सन्दिदर्शयिषुभ्याम् सन्दिदर्शयिषुभिः
चतुर्थीसन्दिदर्शयिषवे सन्दिदर्शयिषुभ्याम् सन्दिदर्शयिषुभ्यः
पञ्चमीसन्दिदर्शयिषोः सन्दिदर्शयिषुभ्याम् सन्दिदर्शयिषुभ्यः
षष्ठीसन्दिदर्शयिषोः सन्दिदर्शयिष्वोः सन्दिदर्शयिषूणाम्
सप्तमीसन्दिदर्शयिषौ सन्दिदर्शयिष्वोः सन्दिदर्शयिषुषु

समास सन्दिदर्शयिषु

अव्यय ॰सन्दिदर्शयिषु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria