Declension table of ?sandidṛkṣu_ā

Deva

FeminineSingularDualPlural
Nominativesandidṛkṣu_ā sandidṛkṣu_e sandidṛkṣu_āḥ
Vocativesandidṛkṣu_e sandidṛkṣu_e sandidṛkṣu_āḥ
Accusativesandidṛkṣu_ām sandidṛkṣu_e sandidṛkṣu_āḥ
Instrumentalsandidṛkṣu_ayā sandidṛkṣu_ābhyām sandidṛkṣu_ābhiḥ
Dativesandidṛkṣu_āyai sandidṛkṣu_ābhyām sandidṛkṣu_ābhyaḥ
Ablativesandidṛkṣu_āyāḥ sandidṛkṣu_ābhyām sandidṛkṣu_ābhyaḥ
Genitivesandidṛkṣu_āyāḥ sandidṛkṣu_ayoḥ sandidṛkṣu_ānām
Locativesandidṛkṣu_āyām sandidṛkṣu_ayoḥ sandidṛkṣu_āsu

Adverb -sandidṛkṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria