Declension table of ?sandidṛkṣu

Deva

NeuterSingularDualPlural
Nominativesandidṛkṣu sandidṛkṣuṇī sandidṛkṣūṇi
Vocativesandidṛkṣu sandidṛkṣuṇī sandidṛkṣūṇi
Accusativesandidṛkṣu sandidṛkṣuṇī sandidṛkṣūṇi
Instrumentalsandidṛkṣuṇā sandidṛkṣubhyām sandidṛkṣubhiḥ
Dativesandidṛkṣuṇe sandidṛkṣubhyām sandidṛkṣubhyaḥ
Ablativesandidṛkṣuṇaḥ sandidṛkṣubhyām sandidṛkṣubhyaḥ
Genitivesandidṛkṣuṇaḥ sandidṛkṣuṇoḥ sandidṛkṣūṇām
Locativesandidṛkṣuṇi sandidṛkṣuṇoḥ sandidṛkṣuṣu

Compound sandidṛkṣu -

Adverb -sandidṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria